अमरकोशः


श्लोकः

कुम्भोलूखलकं क्लीबे कौशिको गुग्गुलुः पुरः । शेलुः श्लेष्मातकः शीत उद्दालो बहुवारकः ॥ ३४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 कुम्भ कुम्भः पुंलिङ्गः तत्पुरुषः समासः अकारान्तः
2 उलूखलक उलूखलकः नपुंसकलिङ्गः तत्पुरुषः समासः अकारान्तः
3 कौशिक कौशिकः पुंलिङ्गः ठञ् तद्धितः अकारान्तः
4 गुग्गुलु गुग्गुलुः पुंलिङ्गः बाहुलकात् उकारान्तः
5 पुर पुरः पुंलिङ्गः कृत् अकारान्तः
6 शेलु शेलुः पुंलिङ्गः बाहुलकात् उकारान्तः
7 श्लेष्मातक श्लेष्मातकः पुंलिङ्गः तत्पुरुषः समासः अकारान्तः
8 शीत शीतः पुंलिङ्गः क्त कृत् अकारान्तः
9 उद्दाल उद्दालः पुंलिङ्गः तत्पुरुषः समासः अकारान्तः
10 बहुवारक बहुवारकः पुंलिङ्गः तत्पुरुषः समासः अकारान्तः