कौशिकः

सुधाव्याख्या

कुम्भोलूखलकाकाराद् वृक्षकोशान्निर्यातम् ॥ कोशे भवः । अध्यात्मादिठञ् (वा० ४.३.६०) । 'कौशिको नकुले व्यालग्राहे गुग्गुलुशक्रयोः । कोशजोलूकयोश्च स्याद्विश्वामित्रमुनावपि । कौशिकी चण्डिकायां च नदीभेदे च योषिति' ॥