पुरः

सुधाव्याख्या

परति । ‘पुर अग्रगमने' (तु० प० से०) । ‘इगुपध-' (३.१.१३५) इति कः । ‘पुरं पाटलिपुत्रेऽङ्गे गुग्गुलौ तु पुमानयम्' इति रभसः । यत्तु-पिपर्ति । पुरः । ‘इगुपध-' इति कः । ‘उदोष्ठ्यपूर्वस्य' (७.१.१०२) इत्युत् - इति स्वाम्याह । तन्न । ‘प्रीञ् तर्पणे कान्तौ च’ (क्र्या० उ० से०) इत्यस्य तत्र ग्रहणात् । ‘प्रीणातीति प्रियः' इति वृत्तिकृता विगृहीतत्वात् । ‘प्रीणातीति प्रियः' इत्युक्त्वा ‘इगुपधज्ञाप्रीकिरः कः' इति माधवोक्तेश्च ॥