अमरकोशः


श्लोकः

उत्तमाङ्गं शिरः शीर्षं मूर्धा ना मस्तकोऽस्त्रियाम् । चिकुर: कुन्तलो बाल: कच: केश: शिरोरुहः ॥ ९५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 उत्तमाङ्ग उत्तमाङ्गम् नपुंसकलिङ्गः उत्तमं च तदङ्गं च तत्पुरुषः समासः अकारान्तः
2 शिरस् शिरस्म् नपुंसकलिङ्गः श्रीयते उष्णीषादिना । असुन् उणादिः सकारान्तः
3 शीर्ष शीर्षम् नपुंसकलिङ्गः णिनि कृत् अकारान्तः
4 मूर्धन् मूर्धन् पुंलिङ्गः मुह्यत्यस्मिन्नाहते । कनिन् उणादिः नकारान्तः
5 मस्तक मस्तकः पुंलिङ्गः, नपुंसकलिङ्गः मस्यते स्म । क्त कृत् अकारान्तः
6 चिकुर चिकुरः पुंलिङ्गः कृत् अकारान्तः
7 कुन्तल कुन्तलः पुंलिङ्गः कुन्तं कुन्ताग्राकारं लाति । कृत् अकारान्तः
8 बाल बालः पुंलिङ्गः बलति । कृत् अकारान्तः
9 कच कचः पुंलिङ्गः कच्यते । कृत् अकारान्तः
10 केश केशः पुंलिङ्गः क्लिश्यते अन् उणादिः अकारान्तः
11 शिरोरुह शिरोरुहः पुंलिङ्गः शिरसि रोहति । कृत् अकारान्तः