मूर्धन्

सुधाव्याख्या

मुह्यत्यस्मिन्नाहते । ‘मुह वैचित्त्ये’ (दि० प० से०) । ‘श्वन्नुक्षन्-’ (उ० १.१५९) इति साधुः ॥


प्रक्रिया

धातुः -


मुहँ वैचित्त्ये
मुह् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मूर्ध् + कनिन् - श्वन्नुक्षन्पूषन्प्लीहन्क्लेदन्स्नेहन्मूर्धन्मज्जन्नर्यमन्विश्वप्सन्परिज्जन्मातरिश्वन्मघवन्निति (१.१५९) । उणादिसूत्रम् ।
मूर्ध् + अन् - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मूर्धन् + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
मूर्धन् + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मूर्धन् - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68
मूर्धान् - सर्वनामस्थाने चासम्बुद्धौ 6.4.8
मूर्धा - नलोपः प्रातिपदिकान्तस्य 8.2.7