केशः

सुधाव्याख्या

क्लिश्यते ‘क्लिश बन्धे’ । ‘क्लिश उपतापे’ (दि० आ० से०) वा । क्लिश्नाति । ‘क्लिशू विबाधायाम्’ (क्र्या० प० से०) ‘क्लिशेरन् लो लोपश्च’ (उ० ५.३३) । के शेते वा । ‘अन्येभ्योऽपि-’ (वा० ३.२.१०१) इति डः । ‘हलदन्तात्-’ (६.३.९) इत्यलुक् । कस्य शिरस ईशो वा । ‘केशः स्यात्पुंसि वरुणे ह्रीवेरे कुन्तलेऽपि च’ (इति मेदिनी) ॥