अमरकोशः


श्लोकः

रदना दशना दन्ता रदास्तालु तु काकुदम् । रसज्ञा रसना जिह्वा प्रान्तावोठस्य सृक्किणी ॥ ९१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 रदन रदनः पुंलिङ्गः रद्यतेऽनेन । ल्युट् कृत् अकारान्तः
2 दशन दशनः पुंलिङ्गः, नपुंसकलिङ्गः दश्यतेऽनेन । ल्युट् कृत् अकारान्तः
3 दन्त दन्तः पुंलिङ्गः दाम्यति । तन् बाहुलकात् अकारान्तः
4 रद रदः पुंलिङ्गः रदति । अच् कृत् अकारान्तः
5 तालु तालुम् नपुंसकलिङ्गः तरन्त्यनेन । ञुण् उणादिः उकारान्तः
6 काकुद काकुदम् नपुंसकलिङ्गः कृत् अकारान्तः
7 रसज्ञा रसज्ञा स्त्रीलिङ्गः रसं जानाति । कृत् आकारान्तः
8 रसना रसना स्त्रीलिङ्गः रसयति । ल्यु कृत् आकारान्तः
9 जिह्वा जिह्वा स्त्रीलिङ्गः लिहन्त्यनया वा । वण् उणादिः आकारान्तः
10 सृक्कन् सृक्कन्म् नपुंसकलिङ्गः सृजति लालादि । कनिन् बाहुलकात् नकारान्तः