अमरकोशः


श्लोकः

दिशस्तु ककुभ: काष्ठा आशाश्च हरितश्च ताः । प्राच्यवाचीप्रतीच्यस्ताः पूर्वदक्षिणपश्चिमा: ॥ १ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 दिश दिशः स्त्रीलिङ्गः दिशत्यवकाशम् । क्विन् कृत् अकारान्तः
2 ककुभ् ककुभः स्त्रीलिङ्गः ककते । उभ् बाहुलकात् भकारान्तः
3 काष्ठा काष्ठाः स्त्रीलिङ्गः काशते । क्थन् उणादिः आकारान्तः
4 आशा आशाः स्त्रीलिङ्गः आ समन्ताद् अश्नुते व्याप्नोति । अच् कृत् आकारान्तः
5 हरित् हरितः स्त्रीलिङ्गः हरन्ति नयन्त्यनया । इति उणादिः तकारान्तः
6 प्राची प्राची स्त्रीलिङ्गः प्राच्येति । तत्पुरुषः समासः ईकारान्तः
7 अपाची अपाची स्त्रीलिङ्गः अह्नो मध्येऽञ्चत्यस्याम् । तत्पुरुषः समासः ईकारान्तः
8 प्रतीची प्रतीची स्त्रीलिङ्गः प्रति पश्चाद् दिनान्तेऽञ्चति सूर्यम् । तत्पुरुषः समासः ईकारान्तः