प्रतीची

सुधाव्याख्या

प्रति पश्चाद् दिनान्तेऽञ्चति सूर्यम् । सूर्योऽस्याम्-इति तु दुष्टम् ।


प्रक्रिया

धातुः - अन्चुँ गतिपूजनयोः


अञ्च् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
प्रति इञ्च् क्विन् - ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च 3.2.59
प्रती इञ्च् व् - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
प्रती इञ्च् - वेरपृक्तस्य 6.1.67
प्रती इच् - अनिदितां हल उपधायाः क्ङिति 6.4.24
प्रतीच् - अकः सवर्णे दीर्घः 6.1.101
प्रतीच् ङीप् - उगितश्च 4.1.6
प्रतीच् ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
प्रतीची सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
प्रतीची स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
प्रतीची - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68