अमरकोशः


श्लोकः

सुरा हलिप्रिया हाला परिस्रुद्वरुणात्मजा । गन्धोत्तमा प्रसन्नेराकादम्बर्यः परिस्रुता ॥ ३९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 सुरा सुरा स्त्रीलिङ्गः सुष्ठ राति याम् । अङ् कृत् आकारान्तः
2 हलिप्रिया हलिप्रिया स्त्रीलिङ्गः हलिनो बलस्य प्रिया ॥ तत्पुरुषः समासः आकारान्तः
3 हाला हाला स्त्रीलिङ्गः हलत्यङ्गम् । कृत् आकारान्तः
4 परिस्रुत् परिस्रुत् स्त्रीलिङ्गः परितः स्रवति । क्विप् कृत् तकारान्तः
5 वरुणात्मजा वरुणात्मजा स्त्रीलिङ्गः वरुणालयोऽपि वरुणः । तस्यात्मजा ॥ तत्पुरुषः समासः आकारान्तः
6 गन्धोत्तमा गन्धोत्तमा स्त्रीलिङ्गः गन्ध उत्तमो यस्या वा । तत्पुरुषः समासः आकारान्तः
7 प्रसन्ना प्रसन्ना स्त्रीलिङ्गः प्रसीदति स्म । क्त कृत् आकारान्तः
8 इरा इरा स्त्रीलिङ्गः इं कामं राति । कृत् आकारान्तः
9 कादम्बरी कादम्बरी स्त्रीलिङ्गः कुत्सितमम्बरम् । तत्पुरुषः समासः ईकारान्तः
10 परिस्रुता परिस्रुता स्त्रीलिङ्गः क्त कृत् आकारान्तः