हाला

सुधाव्याख्या

- हलत्यङ्गम् । ‘हल विलेखने’ (भ्वा० प० से०) । ज्वलादित्वात् (३.१.१४०) णः । हल्यतेऽनया वा । ‘हलश्च' (३.३.१२१) इति घञ् । ‘हालः | सातवाहनपार्थिवे । हाला सुरायाम्' इति विश्वः (हैमः) ॥