अमरकोशः


श्लोकः

शीर्षण्यं च शिरस्त्रेऽथ तनुत्रं वर्म दंशनम् । उरश्छदः कङ्कटको जगरः कवचोऽस्त्रियाम् ॥ ६४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 शीर्षण्य शीर्षण्यम् नपुंसकलिङ्गः शिरसे हितम् । यत् तद्धितः अकारान्तः
2 शिरस्त्र शिरस्त्रम् नपुंसकलिङ्गः शिरस्त्रायते । कृत् अकारान्तः
3 तनुत्र तनुत्रम् नपुंसकलिङ्गः तनुं त्रायते । कृत् अकारान्तः
4 वर्मन् वर्मन्म् नपुंसकलिङ्गः वृणोति देहम् । मनिन् कृत् नकारान्तः
5 दंशन दंशनम् नपुंसकलिङ्गः दंश्यतेऽनेन । ल्युट् कृत् अकारान्तः
6 उरश्छद उरश्छदः पुंलिङ्गः उरश्छाद्यतेऽनेन । कृत् अकारान्तः
7 कङ्कटक कङ्कटकः पुंलिङ्गः कङ्कते । अटन् उणादिः अकारान्तः
8 जगर जगरः पुंलिङ्गः जगता गृह्यते । अर बाहुलकात् अकारान्तः
9 कवच कवचः पुंलिङ्गः, नपुंसकलिङ्गः कं वातं वञ्चति । कृत् अकारान्तः