अमरकोशः


श्लोकः

अध्वर्यूद्गातृहोतारो यजु:सामर्ग्विदः क्रमात् । आग्नीध्राद्या धनैर्वार्या ऋत्विजो याजकाश्च ते ॥ १७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अध्वर्यु अध्वर्युः पुंलिङ्गः अध्वरमिच्छति । क्यच् कृत् उकारान्तः
2 उग्दातृ उग्दातृः पुंलिङ्गः उद् गायति साम । तृच् उणादिः ऋकारान्तः
3 होतृ होता पुंलिङ्गः यजुश्च सामानि च ऋचश्च । तृन् उणादिः ऋकारान्तः
4 अग्नीध्राद्य अग्नीध्राद्यः पुंलिङ्गः आग्नीध्र आद्यो येषां ब्रह्मोद्गातृहोत्रध्वर्युब्राह्मणाच्छंसिअच्छावाकनेष्ट्रादीनां षोडशानाम् । बहुव्रीहिः समासः अकारान्तः
5 ऋत्विज् ऋत्विज् पुंलिङ्गः ऋतौ यजति । क्विन् कृत् जकारान्तः
6 याजक याजकः पुंलिङ्गः यजन्ति । ण्वुल् कृत् अकारान्तः