ऋत्विज्

सुधाव्याख्या

धनैर्हेतुभिः वरणे करणैर्वा व्रियन्ते । ‘वृङ् सम्भक्तौ (क्र्या० आ० से०) । ण्यत् (३.१.१२४) । क्यप् (३.१.१०९) तु वृञ एव॥ ऋतौ यजति । 'ऋत्विग्-’ (३.२.५९) इति साधुः ।