अमरकोशः


श्लोकः

बिल्वे शाण्डिल्यशैलूषौ मालूरश्रीफलावपि । प्लक्षो जटी पर्कटी स्यान्यग्रोधो बहुपाद्वटः ॥ ३२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 बिल्व बिल्वः पुंलिङ्गः वन् उणादिः अकारान्तः
2 शाण्डिल्य शाण्डिल्यः पुंलिङ्गः यञ् उणादिः अकारान्तः
3 शैलूष शैलूषः पुंलिङ्गः अण् तद्धितः अकारान्तः
4 मालूर मालूरः पुंलिङ्गः तत्पुरुषः समासः अकारान्तः
5 श्रीफल श्रीफलः पुंलिङ्गः तत्पुरुषः समासः अकारान्तः
6 प्लक्ष प्लक्षः पुंलिङ्गः अकारान्तः
7 जटिन् जटी पुंलिङ्गः, स्त्रीलिङ्गः इन् उणादिः नकारान्तः
8 पर्कटी पर्कटी पुंलिङ्गः, स्त्रीलिङ्गः कट बाहुलकात् ईकारान्तः
9 न्यग्रोध न्यग्रोधः पुंलिङ्गः तत्पुरुषः समासः अकारान्तः
10 बहुपाद् बहुपाद् पुंलिङ्गः बहुव्रीहिः समासः दकारान्तः
11 वट वटः पुंलिङ्गः अच् कृत् अकारान्तः