जटी

सुधाव्याख्या

जटति । ‘जट सङ्घाते' (भ्वा० प० से०) । ‘सर्वधातुभ्य इन्’ (उ० ४.११८) । ङीष् (ग० ४.१.४५) वा । ‘जटा लग्नकचे मूले मांस्यां, प्लक्षे पुनर्जटी' । रुद्रे तु –‘गर्दभाण्डे जटीप्लक्षौ' ॥