अमरकोशः


श्लोकः

राजादनं पियाल: स्यात्सन्नकद्रुर्धनुष्पटः । गंभारी सर्वतोभद्रा काश्मरी मधुपर्णिका ॥ ३५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 राजादन राजादनम् पुंलिङ्गः, नपुंसकलिङ्गः तत्पुरुषः समासः अकारान्तः
2 पियाल पियालः पुंलिङ्गः कालन् उणादिः अकारान्तः
3 सन्नकद्रु सन्नकद्रुः पुंलिङ्गः बहुव्रीहिः समासः उकारान्तः
4 धनुष्पट धनुष्पटः पुंलिङ्गः समासः अकारान्तः
5 गम्भारी गम्भारी स्त्रीलिङ्गः तत्पुरुषः समासः ईकारान्तः
6 सर्वतोभद्रा सर्वतोभद्रा स्त्रीलिङ्गः बहुव्रीहिः समासः आकारान्तः
7 काश्मरी काश्मरी स्त्रीलिङ्गः मनिन् कृत् ईकारान्तः
8 मधुपर्णिका मधुपर्णिका स्त्रीलिङ्गः तत्पुरुषः समासः आकारान्तः