अमरकोशः


श्लोकः

हिण्डीरोऽब्धिकफ: फेनः सिन्दूरं नागसम्भवम् । नागसीसकयोगेष्टवप्राणि त्रपु पिच्चटम् ॥ १०५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 हिण्डीर हिण्डीरः पुंलिङ्गः हीति । अच् कृत् अकारान्तः
2 अब्धिकफ अब्धिकफः पुंलिङ्गः अब्धेः कफ इव ॥ तत्पुरुषः समासः अकारान्तः
3 फेन फेनः पुंलिङ्गः स्फायते । नक् उणादिः अकारान्तः
4 सिन्दूर सिन्दूरम् नपुंसकलिङ्गः स्यन्दते । ऊरन् उणादिः अकारान्तः
5 नागसम्भव नागसम्भवम् नपुंसकलिङ्गः नागं सीसं सम्भवः बहुव्रीहिः समासः अकारान्तः
6 नाग नागम् नपुंसकलिङ्गः नगे भवः । अण् तद्धितः अकारान्तः
7 सीसक सीसकम् नपुंसकलिङ्गः सिनोति । तत्पुरुषः समासः अकारान्तः
8 योगेष्ट योगेष्टम् नपुंसकलिङ्गः योगे धातुसम्बन्धे इष्टम् । तत्पुरुषः समासः अकारान्तः
9 वप्र वप्रम् नपुंसकलिङ्गः उप्यते । रन् उणादिः अकारान्तः
10 त्रपु त्रपुम् नपुंसकलिङ्गः त्रपते । उणादिः उकारान्तः
11 पिच्चट पिच्चटम् नपुंसकलिङ्गः पिच्चयति, पिच्चते वा । कृत् अकारान्तः