नागः

सुधाव्याख्या

नेति । नगे भवः । ‘तत्र भवः’ (४.३.५३) इत्यण् । ‘नागं नपुंसकं रङ्गे सीसके करणान्तरे । नागः पन्नगमातङ्गक्रूराचारिषु तोयदे । नागकेसरपुंनाग(नागदन्तप्रभेदके । देहानिलप्रभेदे च श्रेष्ठे स्यादुत्तरस्थितः' इति मेदिनी) ॥