अमरकोशः


श्लोकः

आहो उताहो किमुत विकल्पे किं किमूत च । तु हि च स्म ह वै पादपूरणे पूजने स्वति ॥ ५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 आहो आहो अव्ययम् आहन्ति डो उणादिः ओकारान्तः
2 उताहो उताहो अव्ययम् उत च आहो च, अनयो: समाहारः तत्पुरुषः समासः ओकारान्तः
3 किमुत किमुतः अव्ययम् किम् च उत च, अनयो: समाहारः तत्पुरुषः समासः अकारान्तः
4 किम् किम् अव्ययम् कानम् डिमि उणादिः मकारान्तः
5 किमु किमुः अव्ययम् किम् च उ च तत्पुरुषः समासः उकारान्तः
6 उत उतः अव्ययम् तुदति डुः उणादिः अकारान्तः
7 तु तुः अव्ययम् हिनोति क्विप् कृत् उकारान्तः
8 हि हिः अव्ययम् चनति । चिनोति वा डः उणादिः इकारान्तः
9 चः अव्ययम् अकारान्तः
10 स्म स्मः अव्ययम् स्मयते डः उणादिः अकारान्तः
11 हः अव्ययम् हन्ति कृत् अकारान्तः
12 वै वै0 अव्ययम् वाति डैः उणादिः ऐकारान्तः
13 सु सुः अव्ययम् सवति डुः कृत् उकारान्तः
14 अति अतिः अव्ययम् अतति इन् उणादिः इकारान्तः