तु

सुधाव्याख्या

- तुदति । डुः (वा० ३.२.१८०) ॥


प्रक्रिया

धातुः -


तुदँ व्यथने
तुद् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
तुद् + डु – डुप्रकरणे मितद्र्वादिभ्य उपसंख्यानम् (3.2.180)
तुद् + उ - चुटू 1.3.7, तस्य लोपः 1.3.9
त् + उ - टेः 6.4.143, डित्वसामर्थ्यादभस्यापि टेर्लोपः।
तु - स्वरादिनिपातमव्ययम् 1.1.37
तु + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
तु - अव्ययादाप्सुपः 2.4.82