अमरकोशः


श्लोकः

शूद्राविशोस्तु करणोऽम्बष्ठो वैश्याद्विजन्मनोः । शूद्राक्षत्रिययोरुग्रो मागधः क्षत्रियाविशो: ॥ २ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 करण करणाः पुंलिङ्गः किरति, कीर्यते, वा । युच् उणादिः अकारान्तः
2 अम्बष्ठ अम्बष्ठाः पुंलिङ्गः अम्बे तिष्ठति । कृत् अकारान्तः
3 उग्र उग्राः पुंलिङ्गः उच्यति । रन् उणादिः अकारान्तः
4 मागध मागधाः पुंलिङ्गः मगध्यति । अण् तद्धितः अकारान्तः