उग्रः

सुधाव्याख्या

- श्विति । शूद्रा च क्षत्रियश्च । तयोः सुतः । उच्यति । ‘उच समवाये' (दि० प० से०) । ऋज्रेन्द्र- (उ० २.२८) इति निपातनात्साधुः । ‘उग्रः शूद्रासुते क्षत्त्राद्रुद्रे पुंसि त्रिषूत्कटे । स्त्री वचाक्षुतयोः' (इति मेदिनी ) ॥