अमरकोशः


श्लोकः

तक्षा तु वर्धकिस्त्वष्टा रथकारश्च काष्ठतट् । ग्रामाधीनो ग्रामतक्षः कौटतक्षोऽनधीनकः ॥ ९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 तक्षन् तक्षन् पुंलिङ्गः तक्ष्णोति । कनिन् उणादिः नकारान्तः
2 वर्धकि वर्धकिः पुंलिङ्गः वर्धं कषति । डि बाहुलकात् इकारान्तः
3 त्वष्ट्र त्वष्ट्रः पुंलिङ्गः त्वक्षति । तृच् कृत् अकारान्तः
4 रथकार रथकारः पुंलिङ्गः रथं करोति । अण् कृत् अकारान्तः
5 काष्ठतक्ष काष्ठतक्षः पुंलिङ्गः काष्ठं तक्षति । क्विप् कृत् अकारान्तः
6 ग्रामधीन ग्रामधीनः पुंलिङ्गः ग्रामेऽधि । तत्पुरुषः समासः अकारान्तः
7 ग्रामतक्ष ग्रामतक्षः पुंलिङ्गः ग्रामस्य तक्षा । टच् तद्धितः अकारान्तः
8 कौटतक्ष कौटतक्षः पुंलिङ्गः कुट्यां भवः । टच् तद्धितः अकारान्तः
9 अनधीनक अनधीनकः पुंलिङ्गः नाधीनः । कन् तद्धितः अकारान्तः