त्वष्टा

सुधाव्याख्या

- त्वक्षति । ‘त्वक्षू तनूकरणे' (भ्वा० प० से०) । तृच् (३.१.१३३) । ‘त्वष्टा पुमान्देवशिल्पितक्ष्णोरादित्यभिद्यपि' (इति मेदिनी) ॥


प्रक्रिया

धातुः -


त्वक्षूँ तनूकरणे
त्वक्ष् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
त्वक्ष् + तृच् - ण्वुल्तृचौ 3.1.133
त्वक्ष् + तृ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
त्वष्टा