कौटतक्षः

सुधाव्याख्या

- कौटेति । कुट्यां भवः । तत्र भवः' (४.३.५३) इत्यण् । कौटश्चासौ तक्षा च । टच् (५.४.९५) ॥


प्रक्रिया

धातुः -


कुटि + ङि + अण् - तत्र भवः 4.3.53
कुटि + अण् - सुपो धातुप्रातिपदिकयोः 2.4.71
कुटि + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
कुट् + अ - यस्येति च 6.4.148
कौट - तद्धितेष्वचामादेः 7.2.117
कौट + सु + तक्षा + सु तत्पुरुषः समानाधिकरणः कर्मधारयः 1.2.42
कौटतक्षा - सुपो धातुप्रातिपदिकयोः 2.4.71
कौटतक्षा + टच् - ग्रामकौटाभ्यां च तक्ष्णः 5.4.95
कौटतक्षा + अ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
कौटतक्ष + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
कौटतक्ष + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कौटतक्ष + रु - ससजुषो रुः 8.2.66
कौटतक्ष + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कौटतक्षः - खरवसानयोर्विसर्जनीयः 8.3.15