ग्रामतक्षः

सुधाव्याख्या

- ग्रामस्य तक्षा । ‘ग्रामकौटाभ्यां च तक्ष्णः' (५.४.९५) इति टच् ॥


प्रक्रिया

धातुः -


ग्राम + ङस् + तक्षा + सु - षष्ठी स्थानेयोगा 1.1.49
ग्रामतक्षा - सुपो धातुप्रातिपदिकयोः 2.4.71
ग्रामतक्षा + टच् - ग्रामकौटाभ्यां च तक्ष्णः 5.4.95
ग्रामतक्षा + अ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
ग्रामतक्ष् + अ - टेः 6.4.143, डित्वसामर्थ्यादभस्यापि टेर्लोपः।
ग्रामतक्ष + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
ग्रामतक्ष + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
ग्रामतक्ष + रु - ससजुषो रुः 8.2.66
ग्रामतक्ष + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
ग्रामतक्षः - खरवसानयोर्विसर्जनीयः 8.3.15