अमरकोशः


श्लोकः

अजा छागी स्तभच्छागवस्तच्छगलका अजे । मेढ्रौरभ्रोरणोर्णायुर्मेषवृष्णय एडके ॥ ७६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अजा अजा स्त्रीलिङ्गः अजति । टाप् स्त्रीप्रत्ययः आकारान्तः
2 छागी छागी स्त्रीलिङ्गः छ्यति, छायते, वा । गन् उणादिः ईकारान्तः
3 स्तभ स्तभः पुंलिङ्गः स्तभ्नोति । कृत् अकारान्तः
4 शुभ शुभः पुंलिङ्गः अकारान्तः
5 छाग छागः पुंलिङ्गः छ्यति, छायते, वा । गन् उणादिः अकारान्तः
6 वस्त वस्तः पुंलिङ्गः वस्तयति । अच् कृत् अकारान्तः
7 छगलक छगलकः पुंलिङ्गः छायते । अलच् उणादिः अकारान्तः
8 अज अजः पुंलिङ्गः अच् कृत् अकारान्तः
9 मेढ्र मेढ्रः पुंलिङ्गः मेहति । ष्ट्रन् उणादिः अकारान्तः
10 उरभ्र उरभ्रः पुंलिङ्गः उरु भ्रमति । कृत् अकारान्तः
11 उरण उरणः पुंलिङ्गः ऋच्छति, अर्यते, वा । क्युन् उणादिः अकारान्तः
12 ऊर्णायु ऊर्णायुः पुंलिङ्गः ऊर्णा अस्य । युस् तद्धितः उकारान्तः
13 मेष मेषः पुंलिङ्गः मिषति । अच् कृत् अकारान्तः
14 वृष्णि वृष्णिः पुंलिङ्गः वर्षति । नि उणादिः इकारान्तः
15 एडक एडकः पुंलिङ्गः एलयति वा । ण्वुल् कृत् अकारान्तः