अमरकोशः


श्लोकः

अर्याणी स्वयमर्या स्यात् क्षत्रिया क्षत्रियाण्यपि । उपाध्यायाप्युपाध्यायी स्यादाचार्यापि च स्वतः ॥ १४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अर्याणी अर्याणी स्त्रीलिङ्गः ङीष् स्त्रीप्रत्ययः ईकारान्तः
2 अर्या अर्या स्त्रीलिङ्गः टाप् स्त्रीप्रत्ययः आकारान्तः
3 क्षत्रिया क्षत्रिया स्त्रीलिङ्गः टाप् स्त्रीप्रत्ययः आकारान्तः
4 क्षत्रियाणी क्षत्रियाणी स्त्रीलिङ्गः ङीष् स्त्रीप्रत्ययः ईकारान्तः
5 उपाध्याया उपाध्याया स्त्रीलिङ्गः उपेत्याधीयतेऽस्याः । घञ् कृत् आकारान्तः
6 उपाध्यायी उपाध्यायी स्त्रीलिङ्गः उपेत्याधीयतेऽस्याः । ङीष् स्त्रीप्रत्ययः ईकारान्तः
7 आचार्या आचार्या स्त्रीलिङ्गः आ चर्यते । ण्यत् कृत् आकारान्तः