क्षत्रियाणी

सुधाव्याख्या

क्षत्त्रियेति । एवम् ॥


प्रक्रिया

धातुः -


क्षत्रिय + आनुक् + ङीष् - अर्यक्षत्रियाभ्यां वा (4.1.49) । वार्तिकम् ।
क्षत्रिय + आन - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
क्षत्रियान् - अकः सवर्णे दीर्घः 6.1.101
क्षत्रियाण् - अट्कुप्वाङ्नुम्व्यवायेऽपि 8.4.2
क्षत्रियाण् + ङीष् - अर्यक्षत्रियाभ्यां वा (4.1.49) । वार्तिकम् ।
क्षत्रियाण् + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
क्षत्रियाणी + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
क्षत्रियाणी + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
क्षत्रियाणी - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68