अर्याणी

सुधाव्याख्या

अर्थेति । स्वयं पुंयोगं विना जातिमात्रे । ‘अर्यक्षत्त्रियाभ्यां वा’ (वा० ४.१.४९) इति स्वार्थे ङीषानुकौ ॥