अमरकोशः


श्लोकः

अक्षोटकन्दरालौ द्वावङ्कोटे तु निकोचकः । पलाशे किंशुकः पर्णो वातपोथोऽथ वेतसे ॥ २९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अक्षोट अक्षोटः पुंलिङ्गः ओट बाहुलकात् अकारान्तः
2 कर्पराल कर्परालः पुंलिङ्गः तत्पुरुषः समासः अकारान्तः
3 अङ्कोट अङ्कोटः पुंलिङ्गः ओट बाहुलकात् अकारान्तः
4 निकोचक निकोचकः पुंलिङ्गः वुन् उणादिः अकारान्तः
5 पलाश पलाशः पुंलिङ्गः अच् तद्धितः अकारान्तः
6 किंशुक किंशुकः पुंलिङ्गः अकारान्तः
7 पर्ण पर्णः पुंलिङ्गः अच् कृत् अकारान्तः
8 वातपोथ वातपोथः पुंलिङ्गः तत्पुरुषः समासः अकारान्तः
9 वेतस वेतसः पुंलिङ्गः तत्पुरुषः समासः अकारान्तः