अमरकोशः


श्लोकः

ताम्बूलवल्ली ताम्बूली नागवल्ल्यप्यथ द्विजा । हरेणू रेणुका कौन्ती कपिला भस्मगन्धिनी ॥ १२० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 ताम्बूलवल्ली ताम्बूलवल्ली स्त्रीलिङ्गः ताम् चासौ वुली च । तत्पुरुषः समासः ईकारान्तः
2 ताम्बूलि ताम्बूली स्त्रीलिङ्गः तत्पुरुषः समासः इकारान्तः
3 नागवल्ली नागवल्ली स्त्रीलिङ्गः नागलोकस्य वल्ली ॥ तत्पुरुषः समासः ईकारान्तः
4 द्विजा द्विजा स्त्रीलिङ्गः द्विर्जाता । कृत् आकारान्तः
5 हरेणु हरेणू स्त्रीलिङ्गः हरति । एणु उणादिः उकारान्तः
6 रेणुका रेणुका स्त्रीलिङ्गः रेणुरस्या अस्ति । ठन् तद्धितः आकारान्तः
7 कौन्ती कौन्ती स्त्रीलिङ्गः कुन्तिषु देशेषु भवा । अण् तद्धितः ईकारान्तः
8 कपिला कपिला स्त्रीलिङ्गः कपिलो वर्णोऽस्त्यस्याः । अच् तद्धितः आकारान्तः
9 भस्मगन्धिनी भस्मगन्धिनी स्त्रीलिङ्गः भस्मगन्धोऽस्त्यस्याः । बहुव्रीहिः समासः ईकारान्तः