अमरकोशः


श्लोकः

स्त्रियः सुमनसः पुष्पं प्रसूनं कुसुमं सुमम् । मकरन्दः पुष्परसः पराग: सुमनोरजः ॥ १७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 सुमनस् सुमनसः स्त्रीलिङ्गः सुष्ठु मन्यन्ते आभिः । असुन् उणादिः सकारान्तः
2 पुष्प पुष्पम् नपुंसकलिङ्गः पुष्प्यति । अच् कृत् अकारान्तः
3 प्रसून प्रसूनम् नपुंसकलिङ्गः प्रसूयते स्म । अकारान्तः
4 कुसुम कुसुमम् नपुंसकलिङ्गः कुस्यति । उम उणादिः अकारान्तः
5 सुम सुमम् नपुंसकलिङ्गः कृत् अकारान्तः
6 मकरन्द मकरन्दः पुंलिङ्गः मकरमपि द्यति । कृत् अकारान्तः
7 पुष्परस पुष्परसः पुंलिङ्गः पुष्पस्य रसः ॥ तत्पुरुषः समासः अकारान्तः
8 पराग परागः पुंलिङ्गः परा गच्छति । कृत् अकारान्तः
9 सुमनोरजस् सुमनोरजः नपुंसकलिङ्गः सुमनसां रजः ॥ हरीतकी = द्वाभ्यां स्त्रीपुंसाभ्यां हीनं फले पुष्पे पत्रे च । सकारान्तः