अमरकोशः


श्लोकः

संस्पर्शाथ शटी गन्धमूली षड्ग्रन्थिकेत्यपि । कर्चूरोऽपि पलाशोऽथ कारवेल्ल: कठिल्लकः ॥ १५४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 संस्पर्शा संस्पर्शा स्त्रीलिङ्गः सम्यक् स्पृशति स्पृशते वा । घञ् कृत् आकारान्तः
2 शटी शटी स्त्रीलिङ्गः शटति । अच् कृत् ईकारान्तः
3 गन्धमूली गन्धमूली स्त्रीलिङ्गः गन्धं मूलमस्याः ॥ बहुव्रीहिः समासः ईकारान्तः
4 षड्ग्रन्थिका षड्ग्रन्थिका स्त्रीलिङ्गः षड् बहवो ग्रन्थयोऽस्याः ॥ बहुव्रीहिः समासः आकारान्तः
5 कर्चूर कर्चूरः पुंलिङ्गः कर्चति । ऊर उणादिः अकारान्तः
6 पलाश पलाशः पुंलिङ्गः पलमश्नाति । अण् कृत् अकारान्तः
7 कारवेल्ल कारवेल्लः पुंलिङ्गः कारं वेल्लति । अण् कृत् अकारान्तः
8 कटिल्लक कटिल्लकः पुंलिङ्गः कटति । इल्ल बाहुलकात् अकारान्तः