अमरकोशः


श्लोकः

विलम्बितं द्रुतं मध्यं तत्त्वमोघो घनं क्रमात् । ताल: कालक्रियामानं लय: साम्यमथास्त्रियाम् ॥ ९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 विलम्बितम् विलम्बितम् नपुंसकलिङ्गः मकारान्तः
2 द्रुतम् द्रुतम् नपुंसकलिङ्गः मकारान्तः
3 मध्यम् मध्यम् नपुंसकलिङ्गः मकारान्तः
4 तत्त्व तत्त्वम् नपुंसकलिङ्गः तननम् । क्विप् कृत् अकारान्तः
5 ओघ ओघः पुंलिङ्गः ओचनम् । घञ् कृत् अकारान्तः
6 घन घनम् नपुंसकलिङ्गः हननम् । अप् अकारान्तः
7 ताल तालः पुंलिङ्गः तलनम् । घञ् कृत् अकारान्तः
8 लय लयः पुंलिङ्गः गीतिवाद्यपादादिन्यासानां क्रियाकालयोः साम्यं लयः ।लयनम् । ‘ एरच् कृत् अकारान्तः