अमरकोशः


श्लोकः

ततं वीणादिकं वाद्यमानद्धं मुरजादिकम् । वंशादिकं तु शुषिरं कांस्यतालादिकं घनम् ॥ ४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 तत ततम् नपुंसकलिङ्गः तन् उणादिः अकारान्तः
2 आनध्द आनद्धम् नपुंसकलिङ्गः आनह्यते स्म मुखे चर्मणा बध्यते स्म । क्तः कृत् अकारान्तः
3 शुषिर शुषिरम् नपुंसकलिङ्गः वंशो वेणुः । रः अकारान्तः
4 घन घनम् नपुंसकलिङ्गः कांस्यतालादिकं घनम् अप् कृत् अकारान्तः