शुषिरम्

सुधाव्याख्या

वंशेति । वंशो वेणुः । आदिपदात्काहलादि । शुषिश्छिद्रमस्यास्ति । ऊषशुषि-' (५.२.१०७) इति रः । शुषिरं वंशादिवाद्ये विवरेऽपि नपुंसकम् । शुषिरो न स्त्रियाँ गर्ते वह्नौ, रन्ध्रान्विते त्रिषु' । सूर्म्यं सुषिरामिव (पस्पशाह्निक भाष्यस्थश्रुतौ) इति प्रयोगात् (सुषिरम्) दन्त्याद्यपि । प्राच्यास्तु तालव्याद्येव' इत्याहुः