अमरकोशः


श्लोकः

आन्वीक्षिकी दण्डनीतिस्तर्कविद्यार्थशास्त्रयोः । आख्यायिकोपलब्धार्था पुराणं पञ्चलक्षणम् ॥ ५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 आन्वीक्षिकी आन्वीक्षिकी स्त्रीलिङ्गः अनु श्रवणोत्तरमीक्षणं परीक्षणम् – अन्वीक्षा । ठक् तद्धित ईकारान्तः
2 दण्डनीति दण्डनीतिः स्त्रीलिङ्गः दम्यतेऽनेन । ड्ड् उणादिः इकारान्तः
3 आख्यायिका आख्यायिका स्त्रीलिङ्गः आचष्टे । ण्वुल् कृत् आकारान्तः
4 पुराण पुराणम् नपुंसकलिङ्गः पुरा भवम् । अच् कृत् अकारान्तः
5 पञ्चलक्षण पञ्चलक्षणम् नपुंसकलिङ्गः पञ्च लक्षणान्यस्य । अकारान्तः