अमरकोशः


श्लोकः

प्रभातं च दिनान्ते तु सायं सन्ध्या पितृप्रसूः । प्राह्णापराह्णमध्याह्नास्त्रिसंध्यमथ शर्वरी ॥ ३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 साय: सायः पुंलिङ्गः, नपुंसकलिङ्गः दिनस्यान्तः । कृत्
2 संध्या संध्या स्त्रीलिङ्गः सम्यग् ध्यायन्त्यस्याम् । अङ् कृत् आकारान्तः
3 पितृप्रसू पितृप्रसूः स्त्रीलिङ्गः पितॄन् प्रसूते । तत्पुरुषः समासः ऊकारान्तः
4 प्राह्ण प्राह्णः पुंलिङ्गः प्रथमं च तदहश्च प्राह्णः । तत्पुरुषः समासः अकारान्तः
5 अपराह्ण अपराह्णः पुंलिङ्गः अपर-अह्न =अह्रोऽपरम् अपराह्णः । तत्पुरुषः समासः अकारान्तः
6 मध्याह्न मध्याह्नः पुंलिङ्गः मध्यं च तदहश्चेति वा । तत्पुरुषः समासः अकारान्तः
7 शर्वरी शर्वरी स्त्रीलिङ्गः शृणाति चेष्टाः ष्वरच् उणादिः ईकारान्तः