अमरकोशः


श्लोकः

कृतसापत्निकाध्यूढाधिविन्नाथ स्वयंवरा । पतिंवरा च वर्या च कुलस्त्री कुलपालिका ॥ ७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 कृतसापत्निक कृतसापत्निकः स्त्रीलिङ्गः कृतासपत्निका यस्याः । कन् तद्धितः अकारान्तः
2 अध्यूढा अध्यूढा स्त्रीलिङ्गः अधि उपरि विन्नं कृतसापत्न्यनार्यामध्यूढ ईश्वरे’ इति विश्वमेदिन्यौ ॥ बहुव्रीहिः समासः आकारान्तः
3 अधिविन्ना अधिविन्ना स्त्रीलिङ्गः अधि उपरि विन्नं लाभोऽस्याः । बहुव्रीहिः समासः आकारान्तः
4 स्वयंवरा स्वयंवरा स्त्रीलिङ्गः स्वयं वृणीते । खच् कृत् आकारान्तः
5 पतिंवरा पतिंवरा स्त्रीलिङ्गः एवं पतिं वृणोति ॥ खच् कृत् आकारान्तः
6 वर्या वर्या स्त्रीलिङ्गः व्रियतेऽनया । यत् कृत् आकारान्तः
7 कुलस्त्री कुलस्त्री स्त्रीलिङ्गः कुलपालिका स्त्री । तत्पुरुषः समासः ईकारान्तः
8 कुलपालिका कुलपालिका स्त्रीलिङ्गः कुलं पालयति । अण् कृत् आकारान्तः