पतिंवरा

सुधाव्याख्या

एवं पतिं वृणोति ॥


प्रक्रिया

धातुः -


पति + अम् + वृ + खच् - संज्ञायां भृतॄवृजिधारिसहितपिदमः 3.2.46, उपपदमतिङ् 2.2.19
पति + वृ + खच् - सुपो धातुप्रातिपदिकयोः 2.4.71
पति + वृ + अ - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
पति + वर् + अ - सार्वधातुकार्धधातुकयोः 7.3.84
पति + मुम् + वर - अरुर्द्विषदजन्तस्य मुम् 6.3.67
पति + म् + वर - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पतिंवर - नश्चापदान्तस्य झलि 8.3.24
पतिंवर + टाप् - अजाद्यतष्टाप्‌ 4.1.4
पतिंवर + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
पतिंवरा - अकः सवर्णे दीर्घः 6.1.101
पतिंवरा + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
पतिंवरा + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पतिंवरा - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68