अमरकोशः


श्लोकः

स्याच्छरीरास्थ्नि कङ्काल: पृष्ठास्थ्नि तु कशेरुका । शिरोस्थनि करोटि: स्त्री पार्श्वास्थनि तु पर्शुका ॥ ६९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 कङ्काल कङ्कालः पुंलिङ्गः कं कालयति । अच् कृत् अकारान्तः
2 कशोरूका कशोरूका स्त्रीलिङ्गः कं वायुं शृणाति । कन् तद्धितः आकारान्तः
3 करोटि करोटिः स्त्रीलिङ्गः कं वारं रोटते । इन् उणादिः इकारान्तः
4 पर्शुका पर्शुका स्त्रीलिङ्गः स्पृशति, पृश्यते, वा । शुन् उणादिः आकारान्तः