करोटिः

सुधाव्याख्या

शीति । कं वारं रोटते । ‘रुट दीप्तौ प्रतिघाते च’ (भ्वा० आ० से०) । केन रुट्यते वा । इन् (उ० ४.११८) । वा ङीष् (ग० ४.१.४५) । कं रोटयति वा । ‘रुट दीप्तौ’ चुरादिः । ‘अच इः’ (उ० ४.१३९) ॥