अमरकोशः


श्लोकः

कालीयकं च कालानुसार्यं चाथ समार्थकम् । वंशकागुरुराजार्हलोहं कृमिजजोङ्गकम् ॥ १२६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 कालीयक कालीयकम् नपुंसकलिङ्गः कालस्य वर्णस्येदम् । तद्धितः अकारान्तः
2 कालानुसार्य कालानुसार्यम् नपुंसकलिङ्गः कालेन वस्तुनानुसार्यम् । ण्यत् कृत् अकारान्तः
3 वंशक वंशकम् नपुंसकलिङ्गः वंश इव । कन् तद्धितः अकारान्तः
4 अगुरु अगुरुम् नपुंसकलिङ्गः न गुरु । तत्पुरुषः समासः उकारान्तः
5 राजार्ह राजार्हम् नपुंसकलिङ्गः राजानमर्हति । तत्पुरुषः समासः अकारान्तः
6 लोह लोहम् नपुंसकलिङ्गः लुह्यते । घञ् कृत् अकारान्तः
7 कृमिज कृमिजम् नपुंसकलिङ्गः कृमिभिर्जन्यते । कृत् अकारान्तः
8 जोङ्गक जोङ्गकम् नपुंसकलिङ्गः जुङ्गति । क्वुन् उणादिः अकारान्तः