लोहम्

सुधाव्याख्या

लुह्यते । ‘लुह गार्ध्ये’ () । घञ् (४.३.१९) । रोहति । अच् (३.१.१३४) | रलयोरैक्यम् । वा ।–‘लूञो हः’-इति मुकुटस्त्वपाणिनीयः । ‘लोहोऽस्त्री शस्त्रके लोहं जोङ्गके सर्वतैजसे’ (इति मेदिनी) ॥