अमरकोशः


श्लोकः

स्यादुत्पलं कुवलयमथ नीलाम्बुजन्म च । इन्दीवरं च नीलेऽस्मिन् सिते कुमुदकैरवे ॥ ३७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 उत्पल उत्पलम् नपुंसकलिङ्गः अच् कृत् अकारान्तः
2 कुवलय कुवलयम् नपुंसकलिङ्गः कोर्वलयमिव । अच् कृत् अकारान्तः
3 नीलाम्बुजन्मन् नीलाम्बुजन्म नपुंसकलिङ्गः नीलं च तदम्बुजन्म च ॥ समासः नकारान्तः
4 इन्दीवर इन्दीवरम् नपुंसकलिङ्गः इन्दी लक्ष्मीः । तस्या वरमिष्टम् । इन् उणादिः अकारान्तः
5 कुमुद कुमुदः नपुंसकलिङ्गः । कौ मोदते । कः कृत् अकारान्तः
6 कैरव कैरवः नपुंसकलिङ्गः के जले रौति । अच् कृत् अकारान्तः