कुमुदः

सुधाव्याख्या

सिते इति । कौ मोदते । ‘मुद हर्षे’ (भ्वा० आ० से०) ॥ मूलविभुजादिः (वा० ३.२.५) । ‘इगुपध-'(३.१.१३६) इति को वा । ‘कुमुदं कैरवे रक्तपद्मे, स्त्री कुम्भिकोषधौ । | गम्भार्यां, पुंसि दिङ्नागे नागशाखामृगान्तरे’ । (क्विपि (३.२.१७८) कुमुद । ‘कुमुद् त्रिषु स्यात्कृपणे कैरवे तु नपुंसकम्' इति मेदिनी)