अमरकोशः


श्लोकः

चक्राणि पुटभेदाः स्युः भ्रमाश्च जलनिर्गमाः । कूलं रोधश्च तीरं च प्रतीरं च तटं त्रिषु ॥ ७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 वक्र वक्रम् नपुंसकलिङ्गः वक्राणीति । रक् उणादिः अकारान्तः
2 पुटभेद पुटभेदाः पुंलिङ्गः पुटं संश्लिष्टं निन्दन्ति । अण् कृत् अकारान्तः
3 भ्रम भ्रमाः पुंलिङ्गः भ्रमन्ति जलान्यत्र । घञ् कृत् अकारान्तः
4 जलनिर्गम जलनिर्गमाः पुंलिङ्गः निर्गमनानि । अप् कृत् अकारान्तः
5 कूल कूलम् नपुंसकलिङ्गः कूलयति । अच् कृत् अकारान्तः
6 रोधस् रोधः नपुंसकलिङ्गः रुणद्धि । असुन् उणादिः सकारान्तः
7 तीर तीरम् नपुंसकलिङ्गः तीरयति । अच् कृत् अकारान्तः
8 प्रतीर प्रतीरम् नपुंसकलिङ्गः प्रतीरमित्युपसर्गान्तरनिवृत्त्यर्थम् ॥ अच् कृत् अकारान्तः
9 तट तटम् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अच् कृत् अकारान्तः