पुटभेदाः

सुधाव्याख्या

पुटं संश्लिष्टं निन्दन्ति । भिदिर् विदारणे’ (रु० उ० अ०) । 'कर्मण्यण्' (३.२.१) । ‘पुटभेदस्तु नगरातोद्य-योस्तटिनी मुखे इति हैमः ।प्रक्रिया –